A 1377-30 Bālāpūjanayantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1377/30
Title: Bālāpūjanayantra
Dimensions: 25.3 x 19 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2835
Remarks: I
Reel No. A 1377-30 Inventory No. 91043
Title Bālāpūjanayantra
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 19.0 cm
Pages 3
Lines per Folio 18
Place of Deposit NAK
Accession No. 6/2835
Manuscript Features
Excerpts
Beginning
śrīḥ || ātmatattvāya namaḥ svāhā | vidyātattvāya namaḥ | śīvatatvāya namaḥ | ity ācamya | sarvatatvāya namaḥ | iti hastaṃ prakṣālya | viniyogaṃ kuryāt || asya śrītripurābālāmantrasya dakṣiṇāmūrti ṛṣiḥ paṅkticchandas tripurābālādevatā sauḥ bījaṃ klīṃ śaktiḥ mama caturvargasiddhaye jape viniyogaḥ 1 (exp. 2 1–5)
End
yathāśakti japaṃ kṛtvā japānte ṛṣyādinyāsaṃ karanyāsaṃ ca kṛtvā | haste jalaṃ gṛhītvā | guhyātiguhyagoptrī tvaṃ gṛhāṇāsmat kṛtaṃ japaṃ | siddhir bhavatu me devi tvatprasādāt sureśvari || iti japaṃ devyā vāmahaste samarpya ācamya praṇamet || || || (exp. 3–7)
Colophon
(fol. )
Microfilm Details
Reel No. A 1377/30
Date of Filming 24-08-1989
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 24-03-2009
Bibliography